E 419-2(1) Mṛtyuñjayastotra

Manuscript culture infobox

Filmed in: E 419/2
Title: Mṛtyuñjayastotra
Dimensions: 18.3 x 7.7 cm x 18 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. E 419-2

Inventory No. 44379

Title Mṛtyuñjayastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (thyāsaphu)

State complete

Size 18.3 x 7.7 cm

Binding Hole(s) none

Folios 11 pages

Lines per Folio 6

Foliation figures in both margins

Place of Deposit Gayatri

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] || oṃ || namo bhagavate mṛtyuñjayā[ya] nama[ḥ]

kailāsasyottare bhṛṃge śuddhasphaṭikasannibhe
tamoguṇavihīne tu jarāmṛtyuvivarjite || 1 ||

sa[r]vārthasa[ṃ]padādhāre sa[r]vajñānakṛtālaye
kṛ[tā]ñja[li]puṭo bhūtvā sukha(!)sīnaṃ sadāśi[va]m

papraccha praṇato bhūtvā jānubhyām avaniṃ gata[ḥ]
kenopāyena devesa cirāyu[r] lomaśo bhavet || 3 || (pp. 1.1–5, 2.1)

End

mṛtyu[r] na jāyate rogas taṃ ca vimuṃcati (2 syllables are missing)
pañcamyāṃ vā daśamyāṃ vā paurṇamāsyāṃ tathāpi vā || 44 ||

śatam āvarta[ye]d yas tu śatavarṣa[ṃ] sa jivati(!)
idaṃ rahasyaṃ paramaṃ devasya haṃśayogina(!)

sarvapāpavinirmukta[ḥ] śivalokaṃ sa gacchati
śatavarsaṃ sa jivantu(!) putrapautrapratiṣṭhita[ḥ] || 46 ||

ut[t]ama(!)ttamavipra[ḥ] syad(!) ut[t]ama[ḥ] puruṣa[ḥ] śuma(!)
mṛtyuṃjayena japtena cirakālaṃ sa jivati(!) || 47 ||

saptajanmakṛtpāmā(!) mucyate nātra saṃśayaṃ (pp. 10.4–11.3)

Colophon

iti pārameśvaratantre caturāsitisāhasre mṛtyuṃjayastotraṃ samāptaṃ śubham ||   ||
śrīmṛtyuṃjayāya namaḥ || 1 || 2 || 3 || (p. 11.3–4)

Microfilm Details

Reel No. E 419-2

Date of Filming 12-12-1977

Exposures 24

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The text is on exp. 2–7.

Catalogued by MD

Date 14-11-2013