E 419-2(1) Mṛtyuñjayastotra
Manuscript culture infobox
Filmed in: E 419/2
Title: Mṛtyuñjayastotra
Dimensions: 18.3 x 7.7 cm x 18 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 419-2
Inventory No. 44379
Title Mṛtyuñjayastotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper (thyāsaphu)
State complete
Size 18.3 x 7.7 cm
Binding Hole(s) none
Folios 11 pages
Lines per Folio 6
Foliation figures in both margins
Place of Deposit Gayatri
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya nama[ḥ] || oṃ || namo bhagavate mṛtyuñjayā[ya] nama[ḥ]
kailāsasyottare bhṛṃge śuddhasphaṭikasannibhe
tamoguṇavihīne tu jarāmṛtyuvivarjite || 1 ||
sa[r]vārthasa[ṃ]padādhāre sa[r]vajñānakṛtālaye
kṛ[tā]ñja[li]puṭo bhūtvā sukha(!)sīnaṃ sadāśi[va]m
papraccha praṇato bhūtvā jānubhyām avaniṃ gata[ḥ]
kenopāyena devesa cirāyu[r] lomaśo bhavet || 3 ||
(pp. 1.1–5, 2.1)
End
mṛtyu[r] na jāyate rogas taṃ ca vimuṃcati (2 syllables are missing)
pañcamyāṃ vā daśamyāṃ vā paurṇamāsyāṃ tathāpi vā || 44 ||
śatam āvarta[ye]d yas tu śatavarṣa[ṃ] sa jivati(!)
idaṃ rahasyaṃ paramaṃ devasya haṃśayogina(!)
sarvapāpavinirmukta[ḥ] śivalokaṃ sa gacchati
śatavarsaṃ sa jivantu(!) putrapautrapratiṣṭhita[ḥ] || 46 ||
ut[t]ama(!)ttamavipra[ḥ] syad(!) ut[t]ama[ḥ] puruṣa[ḥ] śuma(!)
mṛtyuṃjayena japtena cirakālaṃ sa jivati(!) || 47 ||
saptajanmakṛtpāmā(!) mucyate nātra saṃśayaṃ (pp. 10.4–11.3)
Colophon
iti pārameśvaratantre caturāsitisāhasre mṛtyuṃjayastotraṃ samāptaṃ śubham || ||
śrīmṛtyuṃjayāya namaḥ || 1 || 2 || 3 ||
(p. 11.3–4)
Microfilm Details
Reel No. E 419-2
Date of Filming 12-12-1977
Exposures 24
Used Copy Kathmandu (scan)
Type of Film positive
Remarks The text is on exp. 2–7.
Catalogued by MD
Date 14-11-2013